Original

यस्मै प्रज्ञां कथयन्ते मनुष्याः प्रज्ञामूलो हीन्द्रियाणां प्रसादः ।मुह्यन्ति शोचन्ति यदेन्द्रियाणि प्रज्ञालाभो नास्ति मूढेन्द्रियस्य ॥ ११ ॥

Segmented

यस्मै प्रज्ञाम् कथयन्ते मनुष्याः प्रज्ञा-मूलः हि इन्द्रियाणाम् प्रसादः मुह्यन्ति शोचन्ति यदा इन्द्रियाणि प्रज्ञा-लाभः न अस्ति मूढ-इन्द्रियस्य

Analysis

Word Lemma Parse
यस्मै यद् pos=n,g=m,c=4,n=s
प्रज्ञाम् प्रज्ञा pos=n,g=f,c=2,n=s
कथयन्ते कथय् pos=v,p=3,n=p,l=lat
मनुष्याः मनुष्य pos=n,g=m,c=1,n=p
प्रज्ञा प्रज्ञा pos=n,comp=y
मूलः मूल pos=n,g=m,c=1,n=s
हि हि pos=i
इन्द्रियाणाम् इन्द्रिय pos=n,g=n,c=6,n=p
प्रसादः प्रसाद pos=n,g=m,c=1,n=s
मुह्यन्ति मुह् pos=v,p=3,n=p,l=lat
शोचन्ति शुच् pos=v,p=3,n=p,l=lat
यदा यदा pos=i
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=1,n=p
प्रज्ञा प्रज्ञा pos=n,comp=y
लाभः लाभ pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
मूढ मुह् pos=va,comp=y,f=part
इन्द्रियस्य इन्द्रिय pos=n,g=m,c=6,n=s