Original

यदा न शोचेमहि किं नु न स्याद्धर्मेण वा नारद कर्मणा वा ।कृतान्तवश्यानि यदा सुखानि दुःखानि वा यन्न विधर्षयन्ति ॥ १० ॥

Segmented

यदा न शोचेमहि किम् नु न स्याद् धर्मेण वा नारद कर्मणा वा कृतान्त-वश्यानि यदा सुखानि दुःखानि वा यत् न विधर्षयन्ति

Analysis

Word Lemma Parse
यदा यदा pos=i
pos=i
शोचेमहि शुच् pos=v,p=1,n=p,l=vidhilin
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
धर्मेण धर्म pos=n,g=m,c=3,n=s
वा वा pos=i
नारद नारद pos=n,g=m,c=8,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
वा वा pos=i
कृतान्त कृतान्त pos=n,comp=y
वश्यानि वश्य pos=a,g=n,c=1,n=p
यदा यदा pos=i
सुखानि सुख pos=n,g=n,c=1,n=p
दुःखानि दुःख pos=n,g=n,c=1,n=p
वा वा pos=i
यत् यद् pos=n,g=n,c=2,n=s
pos=i
विधर्षयन्ति विधर्षय् pos=v,p=3,n=p,l=lat