Original

युधिष्ठिर उवाच ।शोकाद्दुःखाच्च मृत्योश्च त्रस्यन्ति प्राणिनः सदा ।उभयं मे यथा न स्यात्तन्मे ब्रूहि पितामह ॥ १ ॥

Segmented

युधिष्ठिर उवाच शोकाद् दुःखात् च मृत्योः च त्रस्यन्ति प्राणिनः सदा उभयम् मे यथा न स्यात् तत् मे ब्रूहि पितामह

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शोकाद् शोक pos=n,g=m,c=5,n=s
दुःखात् दुःख pos=n,g=n,c=5,n=s
pos=i
मृत्योः मृत्यु pos=n,g=m,c=5,n=s
pos=i
त्रस्यन्ति त्रस् pos=v,p=3,n=p,l=lat
प्राणिनः प्राणिन् pos=n,g=m,c=1,n=p
सदा सदा pos=i
उभयम् उभय pos=a,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
यथा यथा pos=i
pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पितामह पितामह pos=n,g=m,c=8,n=s