Original

यक्षाणामधिपः श्रीमान्कैलासनिलयः प्रभुः ।अङ्गिरःप्रमुखाश्चैव तथा देवर्षयोऽपरे ॥ ९ ॥

Segmented

यक्षाणाम् अधिपः श्रीमान् कैलास-निलयः प्रभुः अङ्गिरः-प्रमुखाः च एव तथा देवर्षयो ऽपरे

Analysis

Word Lemma Parse
यक्षाणाम् यक्ष pos=n,g=m,c=6,n=p
अधिपः अधिप pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
कैलास कैलास pos=n,comp=y
निलयः निलय pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s
अङ्गिरः अङ्गिरस् pos=n,comp=y
प्रमुखाः प्रमुख pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
तथा तथा pos=i
देवर्षयो देवर्षि pos=n,g=m,c=1,n=p
ऽपरे अपर pos=n,g=m,c=1,n=p