Original

तथैव च महात्मानावश्विनौ भिषजां वरौ ।तथा वैश्रवणो राजा गुह्यकैरभिसंवृतः ॥ ८ ॥

Segmented

तथा एव च महात्मानौ अश्विनौ भिषजाम् वरौ तथा वैश्रवणो राजा गुह्यकैः अभिसंवृतः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
pos=i
महात्मानौ महात्मन् pos=a,g=m,c=1,n=d
अश्विनौ अश्विन् pos=n,g=m,c=1,n=d
भिषजाम् भिषज् pos=n,g=m,c=6,n=p
वरौ वर pos=a,g=m,c=1,n=d
तथा तथा pos=i
वैश्रवणो वैश्रवण pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
गुह्यकैः गुह्यक pos=n,g=m,c=3,n=p
अभिसंवृतः अभिसंवृ pos=va,g=m,c=1,n=s,f=part