Original

शैलराजसुता चास्य नित्यं पार्श्वे स्थिता बभौ ।तथा देवा महात्मानो वसवश्च महौजसः ॥ ७ ॥

Segmented

शैलराजसुता च अस्य नित्यम् पार्श्वे स्थिता बभौ तथा देवा महात्मानो वसवः च महा-ओजसः

Analysis

Word Lemma Parse
शैलराजसुता शैलराजसुता pos=n,g=f,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
नित्यम् नित्यम् pos=i
पार्श्वे पार्श्व pos=n,g=m,c=7,n=s
स्थिता स्था pos=va,g=f,c=1,n=s,f=part
बभौ भा pos=v,p=3,n=s,l=lit
तथा तथा pos=i
देवा देव pos=n,g=m,c=1,n=p
महात्मानो महात्मन् pos=a,g=m,c=1,n=p
वसवः वसु pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=1,n=p