Original

इमां ज्वरोत्पत्तिमदीनमानसः पठेत्सदा यः सुसमाहितो नरः ।विमुक्तरोगः स सुखी मुदा युतो लभेत कामान्स यथामनीषितान् ॥ ६० ॥

Segmented

इमाम् ज्वर-उत्पत्तिम् अदीन-मानसः पठेत् सदा यः सु समाहितः नरः विमुक्त-रोगः स सुखी मुदा युतो लभेत कामान् स यथा मनीषितान्

Analysis

Word Lemma Parse
इमाम् इदम् pos=n,g=f,c=2,n=s
ज्वर ज्वर pos=n,comp=y
उत्पत्तिम् उत्पत्ति pos=n,g=f,c=2,n=s
अदीन अदीन pos=a,comp=y
मानसः मानस pos=n,g=m,c=1,n=s
पठेत् पठ् pos=v,p=3,n=s,l=vidhilin
सदा सदा pos=i
यः यद् pos=n,g=m,c=1,n=s
सु सु pos=i
समाहितः समाहित pos=a,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s
विमुक्त विमुच् pos=va,comp=y,f=part
रोगः रोग pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
सुखी सुखिन् pos=a,g=m,c=1,n=s
मुदा मुद् pos=n,g=f,c=3,n=s
युतो युत pos=a,g=m,c=1,n=s
लभेत लभ् pos=v,p=3,n=s,l=vidhilin
कामान् काम pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
यथा यथा pos=i
मनीषितान् मनीषित pos=a,g=m,c=2,n=p