Original

तत्र देवो गिरितटे हेमधातुविभूषिते ।पर्यङ्क इव विभ्राजन्नुपविष्टो बभूव ह ॥ ६ ॥

Segmented

तत्र देवो गिरि-तटे हेम-धातु-विभूषिते पर्यङ्क इव विभ्राजन्न् उपविष्टो बभूव ह

Analysis

Word Lemma Parse
तत्र तत्र pos=i
देवो देव pos=n,g=m,c=1,n=s
गिरि गिरि pos=n,comp=y
तटे तट pos=n,g=n,c=7,n=s
हेम हेमन् pos=n,comp=y
धातु धातु pos=n,comp=y
विभूषिते विभूषय् pos=va,g=n,c=7,n=s,f=part
पर्यङ्क पर्यङ्क pos=n,g=m,c=7,n=s
इव इव pos=i
विभ्राजन्न् विभ्राज् pos=va,g=m,c=1,n=s,f=part
उपविष्टो उपविश् pos=va,g=m,c=1,n=s,f=part
बभूव भू pos=v,p=3,n=s,l=lit
pos=i