Original

इत्येष वृत्रमाश्रित्य ज्वरस्य महतो मया ।विस्तरः कथितः पुत्र किमन्यत्प्रब्रवीमि ते ॥ ५९ ॥

Segmented

इति एष वृत्रम् आश्रित्य ज्वरस्य महतो मया विस्तरः कथितः पुत्र किम् अन्यत् प्रब्रवीमि ते

Analysis

Word Lemma Parse
इति इति pos=i
एष एतद् pos=n,g=m,c=1,n=s
वृत्रम् वृत्र pos=n,g=m,c=2,n=s
आश्रित्य आश्रि pos=vi
ज्वरस्य ज्वर pos=n,g=m,c=6,n=s
महतो महत् pos=a,g=m,c=6,n=s
मया मद् pos=n,g=,c=3,n=s
विस्तरः विस्तर pos=n,g=m,c=1,n=s
कथितः कथय् pos=va,g=m,c=1,n=s,f=part
पुत्र पुत्र pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
अन्यत् अन्य pos=n,g=n,c=2,n=s
प्रब्रवीमि प्रब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s