Original

विष्णुभक्त्या हि तेनेदं जगद्व्याप्तमभूत्पुरा ।तस्माच्च निहतो युद्धे विष्णोः स्थानमवाप्तवान् ॥ ५८ ॥

Segmented

विष्णु-भक्त्या हि तेन इदम् जगद् व्याप्तम् अभूत् पुरा तस्मात् च निहतो युद्धे विष्णोः स्थानम् अवाप्तवान्

Analysis

Word Lemma Parse
विष्णु विष्णु pos=n,comp=y
भक्त्या भक्ति pos=n,g=f,c=3,n=s
हि हि pos=i
तेन तद् pos=n,g=m,c=3,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
जगद् जगन्त् pos=n,g=n,c=1,n=s
व्याप्तम् व्याप् pos=va,g=n,c=1,n=s,f=part
अभूत् भू pos=v,p=3,n=s,l=lun
पुरा पुरा pos=i
तस्मात् तस्मात् pos=i
pos=i
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
युद्धे युद्ध pos=n,g=n,c=7,n=s
विष्णोः विष्णु pos=n,g=m,c=6,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
अवाप्तवान् अवाप् pos=va,g=m,c=1,n=s,f=part