Original

प्रविश्य वज्रो वृत्रं तु दारयामास भारत ।दारितश्च स वज्रेण महायोगी महासुरः ।जगाम परमं स्थानं विष्णोरमिततेजसः ॥ ५७ ॥

Segmented

प्रविश्य वज्रो वृत्रम् तु दारयामास भारत दारितः च स वज्रेण महा-योगी महा-असुरः जगाम परमम् स्थानम् विष्णोः अमित-तेजसः

Analysis

Word Lemma Parse
प्रविश्य प्रविश् pos=vi
वज्रो वज्र pos=n,g=m,c=1,n=s
वृत्रम् वृत्र pos=n,g=m,c=2,n=s
तु तु pos=i
दारयामास दारय् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s
दारितः दारय् pos=va,g=m,c=1,n=s,f=part
pos=i
तद् pos=n,g=m,c=1,n=s
वज्रेण वज्र pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
योगी योगिन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
असुरः असुर pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
परमम् परम pos=a,g=n,c=2,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
विष्णोः विष्णु pos=n,g=m,c=6,n=s
अमित अमित pos=a,comp=y
तेजसः तेजस् pos=n,g=m,c=6,n=s