Original

अनेन हि समाविष्टो वृत्रो धर्मभृतां वरः ।व्यजृम्भत ततः शक्रस्तस्मै वज्रमवासृजत् ॥ ५६ ॥

Segmented

अनेन हि समाविष्टो वृत्रो धर्म-भृताम् वरः व्यजृम्भत ततः शक्रः तस्मै वज्रम् अवासृजत्

Analysis

Word Lemma Parse
अनेन इदम् pos=n,g=m,c=3,n=s
हि हि pos=i
समाविष्टो समाविश् pos=va,g=m,c=1,n=s,f=part
वृत्रो वृत्र pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
व्यजृम्भत विजृम्भ् pos=v,p=3,n=s,l=lan
ततः ततस् pos=i
शक्रः शक्र pos=n,g=m,c=1,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
वज्रम् वज्र pos=n,g=m,c=2,n=s
अवासृजत् अवसृज् pos=v,p=3,n=s,l=lan