Original

शार्दूलेष्वथ धर्मज्ञ श्रमो ज्वर इहोच्यते ।मानुषेषु तु धर्मज्ञ ज्वरो नामैष विश्रुतः ।मरणे जन्मनि तथा मध्ये चाविशते नरम् ॥ ५४ ॥

Segmented

शार्दूलेषु अथ धर्म-ज्ञ श्रमो ज्वर इह उच्यते मानुषेषु तु धर्म-ज्ञ ज्वरो नाम एष विश्रुतः मरणे जन्मनि तथा मध्ये च आविशते नरम्

Analysis

Word Lemma Parse
शार्दूलेषु शार्दूल pos=n,g=m,c=7,n=p
अथ अथ pos=i
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
श्रमो श्रम pos=n,g=m,c=1,n=s
ज्वर ज्वर pos=n,g=m,c=1,n=s
इह इह pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat
मानुषेषु मानुष pos=n,g=m,c=7,n=p
तु तु pos=i
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
ज्वरो ज्वर pos=n,g=m,c=1,n=s
नाम नाम pos=i
एष एतद् pos=n,g=m,c=1,n=s
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part
मरणे मरण pos=n,g=n,c=7,n=s
जन्मनि जन्मन् pos=n,g=n,c=7,n=s
तथा तथा pos=i
मध्ये मध्य pos=n,g=n,c=7,n=s
pos=i
आविशते आविश् pos=v,p=3,n=s,l=lat
नरम् नृ pos=n,g=m,c=2,n=s