Original

अब्जानां पित्तभेदश्च सर्वेषामिति नः श्रुतम् ।शुकानामपि सर्वेषां हिक्किका प्रोच्यते ज्वरः ॥ ५३ ॥

Segmented

अप् जानाम् पित्त-भेदः च सर्वेषाम् इति नः श्रुतम् शुकानाम् अपि सर्वेषाम् हिक्किका प्रोच्यते ज्वरः

Analysis

Word Lemma Parse
अप् अप् pos=i
जानाम् pos=a,g=m,c=6,n=p
पित्त पित्त pos=n,comp=y
भेदः भेद pos=n,g=m,c=1,n=s
pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
शुकानाम् शुक pos=n,g=m,c=6,n=p
अपि अपि pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
हिक्किका हिक्किका pos=n,g=f,c=1,n=s
प्रोच्यते प्रवच् pos=v,p=3,n=s,l=lat
ज्वरः ज्वर pos=n,g=m,c=1,n=s