Original

रन्ध्रागतमथाश्वानां शिखोद्भेदश्च बर्हिणाम् ।नेत्ररोगः कोकिलानां ज्वरः प्रोक्तो महात्मना ॥ ५२ ॥

Segmented

रन्ध्रागतम् अथ अश्वानाम् शिखा-उद्भेदः च बर्हिणाम् नेत्र-रोगः कोकिलानाम् ज्वरः प्रोक्तो महात्मना

Analysis

Word Lemma Parse
रन्ध्रागतम् रन्ध्रागत pos=n,g=n,c=1,n=s
अथ अथ pos=i
अश्वानाम् अश्व pos=n,g=m,c=6,n=p
शिखा शिखा pos=n,comp=y
उद्भेदः उद्भेद pos=n,g=m,c=1,n=s
pos=i
बर्हिणाम् बर्हिन् pos=n,g=m,c=6,n=p
नेत्र नेत्र pos=n,comp=y
रोगः रोग pos=n,g=m,c=1,n=s
कोकिलानाम् कोकिल pos=n,g=m,c=6,n=p
ज्वरः ज्वर pos=n,g=m,c=1,n=s
प्रोक्तो प्रवच् pos=va,g=m,c=1,n=s,f=part
महात्मना महात्मन् pos=a,g=m,c=3,n=s