Original

शीर्षाभितापो नागानां पर्वतानां शिलाजतुः ।अपां तु नीलिकां विद्यान्निर्मोकं भुजगेषु च ॥ ५० ॥

Segmented

शीर्ष-अभितापः नागानाम् पर्वतानाम् शिलाजतुः अपाम् तु नीलिकाम् विद्यात् निर्मोकम् भुजगेषु च

Analysis

Word Lemma Parse
शीर्ष शीर्षन् pos=n,comp=y
अभितापः अभिताप pos=n,g=m,c=1,n=s
नागानाम् नाग pos=n,g=m,c=6,n=p
पर्वतानाम् पर्वत pos=n,g=m,c=6,n=p
शिलाजतुः शिलाजतु pos=n,g=m,c=1,n=s
अपाम् अप् pos=n,g=n,c=6,n=p
तु तु pos=i
नीलिकाम् नीलिका pos=n,g=f,c=2,n=s
विद्यात् विद् pos=v,p=3,n=s,l=vidhilin
निर्मोकम् निर्मोक pos=n,g=m,c=2,n=s
भुजगेषु भुजग pos=n,g=m,c=7,n=p
pos=i