Original

ज्वरं च सर्वधर्मज्ञो बहुधा व्यसृजत्तदा ।शान्त्यर्थं सर्वभूतानां शृणु तच्चापि पुत्रक ॥ ४९ ॥

Segmented

ज्वरम् च सर्व-धर्म-ज्ञः बहुधा व्यसृजत् तदा शान्ति-अर्थम् सर्व-भूतानाम् शृणु तत् च अपि पुत्रक

Analysis

Word Lemma Parse
ज्वरम् ज्वर pos=n,g=m,c=2,n=s
pos=i
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
बहुधा बहुधा pos=i
व्यसृजत् विसृज् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
शान्ति शान्ति pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
शृणु श्रु pos=v,p=2,n=s,l=lot
तत् तद् pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
पुत्रक पुत्रक pos=n,g=m,c=8,n=s