Original

परां च प्रीतिमगमदुत्स्मयंश्च पिनाकधृक् ।अवाप च तदा भागं यथोक्तं ब्रह्मणा भवः ॥ ४८ ॥

Segmented

पराम् च प्रीतिम् अगमद् उत्स्मि च पिनाकधृक् अवाप च तदा भागम् यथोक्तम् ब्रह्मणा भवः

Analysis

Word Lemma Parse
पराम् पर pos=n,g=f,c=2,n=s
pos=i
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
अगमद् गम् pos=v,p=3,n=s,l=lun
उत्स्मि उत्स्मि pos=va,g=m,c=1,n=s,f=part
pos=i
पिनाकधृक् पिनाकधृक् pos=n,g=m,c=1,n=s
अवाप अवाप् pos=v,p=3,n=s,l=lit
pos=i
तदा तदा pos=i
भागम् भाग pos=n,g=m,c=2,n=s
यथोक्तम् यथोक्तम् pos=i
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
भवः भव pos=n,g=m,c=1,n=s