Original

यश्चैष पुरुषो जातः स्वेदात्ते विबुधोत्तम ।ज्वरो नामैष धर्मज्ञ लोकेषु प्रचरिष्यति ॥ ४५ ॥

Segmented

यः च एष पुरुषो जातः स्वेदात् ते विबुध-उत्तम ज्वरो नाम एष धर्म-ज्ञ लोकेषु प्रचरिष्यति

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
एष एतद् pos=n,g=m,c=1,n=s
पुरुषो पुरुष pos=n,g=m,c=1,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
स्वेदात् स्वेद pos=n,g=m,c=5,n=s
ते त्वद् pos=n,g=,c=6,n=s
विबुध विबुध pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
ज्वरो ज्वर pos=n,g=m,c=1,n=s
नाम नाम pos=i
एष एतद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
लोकेषु लोक pos=n,g=m,c=7,n=p
प्रचरिष्यति प्रचर् pos=v,p=3,n=s,l=lrt