Original

भवतोऽपि सुराः सर्वे भागं दास्यन्ति वै प्रभो ।क्रियतां प्रतिसंहारः सर्वदेवेश्वर त्वया ॥ ४३ ॥

Segmented

भवतो ऽपि सुराः सर्वे भागम् दास्यन्ति वै प्रभो क्रियताम् प्रतिसंहारः सर्व-देव-ईश्वर त्वया

Analysis

Word Lemma Parse
भवतो भवत् pos=a,g=m,c=6,n=s
ऽपि अपि pos=i
सुराः सुर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
भागम् भाग pos=n,g=m,c=2,n=s
दास्यन्ति दा pos=v,p=3,n=p,l=lrt
वै वै pos=i
प्रभो प्रभु pos=n,g=m,c=8,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
प्रतिसंहारः प्रतिसंहार pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
देव देव pos=n,comp=y
ईश्वर ईश्वर pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s