Original

तेन तस्मिन्विचरता पुरुषेण विशां पते ।पृथिवी व्यचलद्राजन्नतीव भरतर्षभ ॥ ४१ ॥

Segmented

तेन तस्मिन् विचरता पुरुषेण विशाम् पते पृथिवी व्यचलद् राजन्न् अतीव भरत-ऋषभ

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
विचरता विचर् pos=va,g=m,c=3,n=s,f=part
पुरुषेण पुरुष pos=n,g=m,c=3,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
व्यचलद् विचल् pos=v,p=3,n=s,l=lan
राजन्न् राजन् pos=n,g=m,c=8,n=s
अतीव अतीव pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s