Original

तं यज्ञं स महासत्त्वोऽदहत्कक्षमिवानलः ।देवाश्चाप्यद्रवन्सर्वे ततो भीता दिशो दश ॥ ४० ॥

Segmented

तम् यज्ञम् स महा-सत्त्वः ऽदहत् कक्षम् इव अनलः देवाः च अपि अद्रवन् सर्वे ततो भीता दिशो दश

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
सत्त्वः सत्त्व pos=n,g=m,c=1,n=s
ऽदहत् दह् pos=v,p=3,n=s,l=lan
कक्षम् कक्ष pos=n,g=m,c=2,n=s
इव इव pos=i
अनलः अनल pos=n,g=m,c=1,n=s
देवाः देव pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
अद्रवन् द्रु pos=v,p=3,n=p,l=lan
सर्वे सर्व pos=n,g=m,c=1,n=p
ततो ततस् pos=i
भीता भी pos=va,g=m,c=1,n=p,f=part
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=f,c=2,n=p