Original

भीष्म उवाच ।शृणु राजञ्ज्वरस्येह संभवं लोकविश्रुतम् ।विस्तरं चास्य वक्ष्यामि यादृशं चैव भारत ॥ ४ ॥

Segmented

भीष्म उवाच शृणु राजञ् ज्वरस्य इह संभवम् लोक-विश्रुतम् विस्तरम् च अस्य वक्ष्यामि यादृशम् च एव भारत

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शृणु श्रु pos=v,p=2,n=s,l=lot
राजञ् राजन् pos=n,g=m,c=8,n=s
ज्वरस्य ज्वर pos=n,g=m,c=6,n=s
इह इह pos=i
संभवम् सम्भव pos=n,g=m,c=2,n=s
लोक लोक pos=n,comp=y
विश्रुतम् विश्रु pos=va,g=m,c=2,n=s,f=part
विस्तरम् विस्तर pos=n,g=m,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
यादृशम् यादृश pos=a,g=m,c=2,n=s
pos=i
एव एव pos=i
भारत भारत pos=n,g=m,c=8,n=s