Original

ऊर्ध्वकेशोऽतिलोमाङ्गः श्येनोलूकस्तथैव च ।करालः कृष्णवर्णश्च रक्तवासास्तथैव च ॥ ३९ ॥

Segmented

ऊर्ध्व-केशः अतिलोम-अङ्गः श्येन-उलूकः तथा एव च करालः कृष्ण-वर्णः च रक्त-वासाः तथा एव च

Analysis

Word Lemma Parse
ऊर्ध्व ऊर्ध्व pos=a,comp=y
केशः केश pos=n,g=m,c=1,n=s
अतिलोम अतिलोम pos=a,comp=y
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
श्येन श्येन pos=n,comp=y
उलूकः उलूक pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
करालः कराल pos=a,g=m,c=1,n=s
कृष्ण कृष्ण pos=a,comp=y
वर्णः वर्ण pos=n,g=m,c=1,n=s
pos=i
रक्त रक्त pos=a,comp=y
वासाः वासस् pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i