Original

तत्र चाजायत तदा पुरुषः पुरुषर्षभ ।ह्रस्वोऽतिमात्ररक्ताक्षो हरिश्मश्रुर्विभीषणः ॥ ३८ ॥

Segmented

तत्र च अजायत तदा पुरुषः पुरुष-ऋषभ ह्रस्वो अतिमात्र-रक्त-अक्षः हरि-श्मश्रुः विभीषणः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
pos=i
अजायत जन् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
पुरुषः पुरुष pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
ह्रस्वो ह्रस्व pos=a,g=m,c=1,n=s
अतिमात्र अतिमात्र pos=a,comp=y
रक्त रक्त pos=a,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
हरि हरि pos=a,comp=y
श्मश्रुः श्मश्रु pos=n,g=m,c=1,n=s
विभीषणः विभीषण pos=a,g=m,c=1,n=s