Original

तस्मिन्पतितमात्रे तु स्वेदबिन्दौ तथा भुवि ।प्रादुर्बभूव सुमहानग्निः कालानलोपमः ॥ ३७ ॥

Segmented

तस्मिन् पतित-मात्रे तु स्वेद-बिन्दौ तथा भुवि प्रादुर्बभूव सु महान् अग्निः काल-अनल-उपमः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
पतित पत् pos=va,comp=y,f=part
मात्रे मात्र pos=n,g=m,c=7,n=s
तु तु pos=i
स्वेद स्वेद pos=n,comp=y
बिन्दौ बिन्दु pos=n,g=m,c=7,n=s
तथा तथा pos=i
भुवि भू pos=n,g=f,c=7,n=s
प्रादुर्बभूव प्रादुर्भू pos=v,p=3,n=s,l=lit
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
काल काल pos=n,comp=y
अनल अनल pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s