Original

ततः स यज्ञो नृपते वध्यमानः समन्ततः ।आस्थाय मृगरूपं वै खमेवाभ्यपतत्तदा ॥ ३४ ॥

Segmented

ततः स यज्ञो नृपते वध्यमानः समन्ततः आस्थाय मृग-रूपम् वै खम् एव अभ्यपतत् तदा

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
यज्ञो यज्ञ pos=n,g=m,c=1,n=s
नृपते नृपति pos=n,g=m,c=8,n=s
वध्यमानः वध् pos=va,g=m,c=1,n=s,f=part
समन्ततः समन्ततः pos=i
आस्थाय आस्था pos=vi
मृग मृग pos=n,comp=y
रूपम् रूप pos=n,g=n,c=2,n=s
वै वै pos=i
खम् pos=n,g=n,c=2,n=s
एव एव pos=i
अभ्यपतत् अभिपत् pos=v,p=3,n=s,l=lan
तदा तदा pos=i