Original

केचिद्यूपान्समुत्पाट्य बभ्रमुर्विकृताननाः ।आस्यैरन्ये चाग्रसन्त तथैव परिचारकान् ॥ ३३ ॥

Segmented

केचिद् यूपान् समुत्पाट्य बभ्रमुः विकृत-आननाः आस्यैः अन्ये च अग्रसन्त तथा एव परिचारकान्

Analysis

Word Lemma Parse
केचिद् कश्चित् pos=n,g=m,c=1,n=p
यूपान् यूप pos=n,g=m,c=2,n=p
समुत्पाट्य समुत्पाटय् pos=vi
बभ्रमुः भ्रम् pos=v,p=3,n=p,l=lit
विकृत विकृ pos=va,comp=y,f=part
आननाः आनन pos=n,g=m,c=1,n=p
आस्यैः आस्य pos=n,g=n,c=3,n=p
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
अग्रसन्त ग्रस् pos=v,p=3,n=p,l=lan
तथा तथा pos=i
एव एव pos=i
परिचारकान् परिचारक pos=n,g=m,c=2,n=p