Original

केचिन्नादानमुञ्चन्त केचिद्धासांश्च चक्रिरे ।रुधिरेणापरे राजंस्तत्राग्निं समवाकिरन् ॥ ३२ ॥

Segmented

केचिद् नादान् अमुञ्चन्त केचिद् हासान् च चक्रिरे रुधिरेण अपरे राजन् तत्र अग्निम् समवाकिरन्

Analysis

Word Lemma Parse
केचिद् कश्चित् pos=n,g=m,c=1,n=p
नादान् नाद pos=n,g=m,c=2,n=p
अमुञ्चन्त मुच् pos=v,p=3,n=p,l=lan
केचिद् कश्चित् pos=n,g=m,c=1,n=p
हासान् हास pos=n,g=m,c=2,n=p
pos=i
चक्रिरे कृ pos=v,p=3,n=p,l=lit
रुधिरेण रुधिर pos=n,g=n,c=3,n=s
अपरे अपर pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
अग्निम् अग्नि pos=n,g=m,c=2,n=s
समवाकिरन् समवकृ pos=v,p=3,n=p,l=lan