Original

ततो योगबलं कृत्वा सर्वयोगेश्वरेश्वरः ।तं यज्ञं सुमहातेजा भीमैरनुचरैस्तदा ।सहसा घातयामास देवदेवः पिनाकधृक् ॥ ३१ ॥

Segmented

ततो योग-बलम् कृत्वा सर्व-योग-ईश्वर-ईश्वरः तम् यज्ञम् सु महा-तेजाः भीमैः अनुचरैः तदा सहसा घातयामास देवदेवः पिनाकधृक्

Analysis

Word Lemma Parse
ततो ततस् pos=i
योग योग pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
सर्व सर्व pos=n,comp=y
योग योग pos=n,comp=y
ईश्वर ईश्वर pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
सु सु pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
भीमैः भीम pos=a,g=m,c=3,n=p
अनुचरैः अनुचर pos=a,g=m,c=3,n=p
तदा तदा pos=i
सहसा सहसा pos=i
घातयामास घातय् pos=v,p=3,n=s,l=lit
देवदेवः देवदेव pos=n,g=m,c=1,n=s
पिनाकधृक् पिनाकधृक् pos=n,g=m,c=1,n=s