Original

अथ देव्या मतं ज्ञात्वा हृद्गतं यच्चिकीर्षितम् ।स समाज्ञापयामास तिष्ठ त्वमिति नन्दिनम् ॥ ३० ॥

Segmented

अथ देव्या मतम् ज्ञात्वा हृद्-गतम् यत् चिकीर्षितम् स समाज्ञापयामास तिष्ठ त्वम् इति नन्दिनम्

Analysis

Word Lemma Parse
अथ अथ pos=i
देव्या देवी pos=n,g=f,c=6,n=s
मतम् मत pos=n,g=n,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
हृद् हृद् pos=n,comp=y
गतम् गम् pos=va,g=n,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
चिकीर्षितम् चिकीर्ष् pos=va,g=n,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
समाज्ञापयामास समाज्ञापय् pos=v,p=3,n=s,l=lit
तिष्ठ स्था pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
इति इति pos=i
नन्दिनम् नन्दिन् pos=n,g=m,c=2,n=s