Original

कथमेष महाप्राज्ञ ज्वरः प्रादुरभूत्कुतः ।ज्वरोत्पत्तिं निपुणतः श्रोतुमिच्छाम्यहं प्रभो ॥ ३ ॥

Segmented

कथम् एष महा-प्राज्ञैः ज्वरः प्रादुरभूत् कुतः ज्वर-उत्पत्ति निपुणतः श्रोतुम् इच्छामि अहम् प्रभो

Analysis

Word Lemma Parse
कथम् कथम् pos=i
एष एतद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
ज्वरः ज्वर pos=n,g=m,c=1,n=s
प्रादुरभूत् प्रादुर्भू pos=v,p=3,n=s,l=lun
कुतः कुतस् pos=i
ज्वर ज्वर pos=n,comp=y
उत्पत्ति उत्पत्ति pos=n,g=m,c=2,n=s
निपुणतः निपुणतस् pos=i
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s