Original

भीष्म उवाच ।एवमुक्त्वा तु सा देवी देवं पशुपतिं पतिम् ।तूष्णींभूताभवद्राजन्दह्यमानेन चेतसा ॥ २९ ॥

Segmented

भीष्म उवाच एवम् उक्त्वा तु सा देवी देवम् पशुपतिम् पतिम् तूष्णीम् भूता भवत् राजन् दह्यमानेन चेतसा

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
सा तद् pos=n,g=f,c=1,n=s
देवी देवी pos=n,g=f,c=1,n=s
देवम् देव pos=n,g=m,c=2,n=s
पशुपतिम् पशुपति pos=n,g=m,c=2,n=s
पतिम् पति pos=n,g=m,c=2,n=s
तूष्णीम् तूष्णीम् pos=i
भूता भू pos=va,g=f,c=1,n=s,f=part
भवत् भू pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
दह्यमानेन दह् pos=va,g=n,c=3,n=s,f=part
चेतसा चेतस् pos=n,g=n,c=3,n=s