Original

उमा उवाच ।भगवन्सर्वभूतेषु प्रभवाभ्यधिको गुणैः ।अजेयश्चाप्रधृष्यश्च तेजसा यशसा श्रिया ॥ २७ ॥

Segmented

उमा उवाच भगवन् सर्व-भूतेषु प्रभव-अभ्यधिकः गुणैः अजेयः च अप्रधृष्यः च तेजसा यशसा श्रिया

Analysis

Word Lemma Parse
उमा उमा pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भगवन् भगवन्त् pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
प्रभव प्रभव pos=n,comp=y
अभ्यधिकः अभ्यधिक pos=a,g=m,c=1,n=s
गुणैः गुण pos=n,g=m,c=3,n=p
अजेयः अजेय pos=a,g=m,c=1,n=s
pos=i
अप्रधृष्यः अप्रधृष्य pos=a,g=m,c=1,n=s
pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s
यशसा यशस् pos=n,g=n,c=3,n=s
श्रिया श्री pos=n,g=f,c=3,n=s