Original

पूर्वोपायोपपन्नेन मार्गेण वरवर्णिनि ।न मे सुराः प्रयच्छन्ति भागं यज्ञस्य धर्मतः ॥ २६ ॥

Segmented

पूर्व-उपाय-उपपन्नेन मार्गेण वरवर्णिनि न मे सुराः प्रयच्छन्ति भागम् यज्ञस्य धर्मतः

Analysis

Word Lemma Parse
पूर्व पूर्व pos=n,comp=y
उपाय उपाय pos=n,comp=y
उपपन्नेन उपपद् pos=va,g=m,c=3,n=s,f=part
मार्गेण मार्ग pos=n,g=m,c=3,n=s
वरवर्णिनि वरवर्णिनी pos=n,g=f,c=8,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
सुराः सुर pos=n,g=m,c=1,n=p
प्रयच्छन्ति प्रयम् pos=v,p=3,n=p,l=lat
भागम् भाग pos=n,g=m,c=2,n=s
यज्ञस्य यज्ञ pos=n,g=m,c=6,n=s
धर्मतः धर्म pos=n,g=m,c=5,n=s