Original

उमा उवाच ।यज्ञमेतं महाभाग किमर्थं नाभिगच्छसि ।केन वा प्रतिषेधेन गमनं ते न विद्यते ॥ २४ ॥

Segmented

उमा उवाच यज्ञम् एतम् महाभाग किमर्थम् न अभिगच्छसि केन वा प्रतिषेधेन गमनम् ते न विद्यते

Analysis

Word Lemma Parse
उमा उमा pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
एतम् एतद् pos=n,g=m,c=2,n=s
महाभाग महाभाग pos=a,g=m,c=8,n=s
किमर्थम् किमर्थम् pos=i
pos=i
अभिगच्छसि अभिगम् pos=v,p=2,n=s,l=lat
केन pos=n,g=m,c=3,n=s
वा वा pos=i
प्रतिषेधेन प्रतिषेध pos=n,g=m,c=3,n=s
गमनम् गमन pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat