Original

महेश्वर उवाच ।दक्षो नाम महाभागे प्रजानां पतिरुत्तमः ।हयमेधेन यजते तत्र यान्ति दिवौकसः ॥ २३ ॥

Segmented

महेश्वर उवाच दक्षो नाम महाभागे प्रजानाम् पतिः उत्तमः हयमेधेन यजते तत्र यान्ति दिवौकसः

Analysis

Word Lemma Parse
महेश्वर महेश्वर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दक्षो दक्ष pos=n,g=m,c=1,n=s
नाम नाम pos=i
महाभागे महाभाग pos=a,g=f,c=8,n=s
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
पतिः पति pos=n,g=m,c=1,n=s
उत्तमः उत्तम pos=a,g=m,c=1,n=s
हयमेधेन हयमेध pos=n,g=m,c=3,n=s
यजते यज् pos=v,p=3,n=s,l=lat
तत्र तत्र pos=i
यान्ति या pos=v,p=3,n=p,l=lat
दिवौकसः दिवौकस् pos=n,g=m,c=1,n=p