Original

प्रस्थिता देवता दृष्ट्वा शैलराजसुता तदा ।उवाच वचनं साध्वी देवं पशुपतिं पतिम् ॥ २१ ॥

Segmented

प्रस्थिता देवता दृष्ट्वा शैलराजसुता तदा उवाच वचनम् साध्वी देवम् पशुपतिम् पतिम्

Analysis

Word Lemma Parse
प्रस्थिता प्रस्था pos=va,g=f,c=2,n=p,f=part
देवता देवता pos=n,g=f,c=2,n=p
दृष्ट्वा दृश् pos=vi
शैलराजसुता शैलराजसुता pos=n,g=f,c=1,n=s
तदा तदा pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
वचनम् वचन pos=n,g=n,c=2,n=s
साध्वी साधु pos=a,g=f,c=1,n=s
देवम् देव pos=n,g=m,c=2,n=s
पशुपतिम् पशुपति pos=n,g=m,c=2,n=s
पतिम् पति pos=n,g=m,c=2,n=s