Original

ते विमानैर्महात्मानो ज्वलितैर्ज्वलनप्रभाः ।देवस्यानुमतेऽगच्छन्गङ्गाद्वारमिति श्रुतिः ॥ २० ॥

Segmented

ते विमानैः महात्मानो ज्वलितैः ज्वलन-प्रभाः देवस्य अनुमते ऽगच्छन् गङ्गाद्वारम् इति श्रुतिः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
विमानैः विमान pos=n,g=m,c=3,n=p
महात्मानो महात्मन् pos=a,g=m,c=1,n=p
ज्वलितैः ज्वल् pos=va,g=m,c=3,n=p,f=part
ज्वलन ज्वलन pos=n,comp=y
प्रभाः प्रभा pos=n,g=m,c=1,n=p
देवस्य देव pos=n,g=m,c=6,n=s
अनुमते अनुमत pos=n,g=n,c=7,n=s
ऽगच्छन् गम् pos=v,p=3,n=p,l=lan
गङ्गाद्वारम् गङ्गाद्वार pos=n,g=n,c=2,n=s
इति इति pos=i
श्रुतिः श्रुति pos=n,g=f,c=1,n=s