Original

ज्वरेण मोहितो वृत्रः कथितस्ते जनाधिप ।निहतो वासवेनेह वज्रेणेति ममानघ ॥ २ ॥

Segmented

ज्वरेण मोहितो वृत्रः कथितः ते जनाधिप निहतो वासवेन इह वज्रेण इति मे अनघ

Analysis

Word Lemma Parse
ज्वरेण ज्वर pos=n,g=m,c=3,n=s
मोहितो मोहय् pos=va,g=m,c=1,n=s,f=part
वृत्रः वृत्र pos=n,g=m,c=1,n=s
कथितः कथय् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
जनाधिप जनाधिप pos=n,g=m,c=8,n=s
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
वासवेन वासव pos=n,g=m,c=3,n=s
इह इह pos=i
वज्रेण वज्र pos=n,g=m,c=3,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
अनघ अनघ pos=a,g=m,c=8,n=s