Original

ततस्तस्य मखं देवाः सर्वे शक्रपुरोगमाः ।गमनाय समागम्य बुद्धिमापेदिरे तदा ॥ १९ ॥

Segmented

ततस् तस्य मखम् देवाः सर्वे शक्र-पुरोगमाः गमनाय समागम्य बुद्धिम् आपेदिरे तदा

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
मखम् मख pos=n,g=m,c=2,n=s
देवाः देव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
शक्र शक्र pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
गमनाय गमन pos=n,g=n,c=4,n=s
समागम्य समागम् pos=vi
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
आपेदिरे आपद् pos=v,p=3,n=p,l=lit
तदा तदा pos=i