Original

कस्यचित्त्वथ कालस्य दक्षो नाम प्रजापतिः ।पूर्वोक्तेन विधानेन यक्ष्यमाणोऽन्वपद्यत ॥ १८ ॥

Segmented

कस्यचित् तु अथ कालस्य दक्षो नाम प्रजापतिः पूर्व-उक्तेन विधानेन यक्ष्यमाणो ऽन्वपद्यत

Analysis

Word Lemma Parse
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
तु तु pos=i
अथ अथ pos=i
कालस्य काल pos=n,g=m,c=6,n=s
दक्षो दक्ष pos=n,g=m,c=1,n=s
नाम नाम pos=i
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
पूर्व पूर्व pos=n,comp=y
उक्तेन वच् pos=va,g=n,c=3,n=s,f=part
विधानेन विधान pos=n,g=n,c=3,n=s
यक्ष्यमाणो यज् pos=va,g=m,c=1,n=s,f=part
ऽन्वपद्यत अनुपद् pos=v,p=3,n=s,l=lan