Original

नन्दी च भगवांस्तत्र देवस्यानुमते स्थितः ।प्रगृह्य ज्वलितं शूलं दीप्यमानं स्वतेजसा ॥ १५ ॥

Segmented

नन्दी च भगवान् तत्र देवस्य अनुमते स्थितः प्रगृह्य ज्वलितम् शूलम् दीप्यमानम् स्व-तेजसा

Analysis

Word Lemma Parse
नन्दी नन्दिन् pos=n,g=m,c=1,n=s
pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
तत्र तत्र pos=i
देवस्य देव pos=n,g=m,c=6,n=s
अनुमते अनुमत pos=n,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
प्रगृह्य प्रग्रह् pos=vi
ज्वलितम् ज्वल् pos=va,g=n,c=2,n=s,f=part
शूलम् शूल pos=n,g=n,c=2,n=s
दीप्यमानम् दीप् pos=va,g=n,c=2,n=s,f=part
स्व स्व pos=a,comp=y
तेजसा तेजस् pos=n,g=n,c=3,n=s