Original

बहुरूपधरा हृष्टा नानाप्रहरणोद्यताः ।देवस्यानुचरास्तत्र तस्थिरे चानलोपमाः ॥ १४ ॥

Segmented

बहु-रूप-धराः हृष्टा नाना प्रहरण-उद्यताः देवस्य अनुचराः तत्र तस्थिरे च अनल-उपमाः

Analysis

Word Lemma Parse
बहु बहु pos=a,comp=y
रूप रूप pos=n,comp=y
धराः धर pos=a,g=m,c=1,n=p
हृष्टा हृष् pos=va,g=m,c=1,n=p,f=part
नाना नाना pos=i
प्रहरण प्रहरण pos=n,comp=y
उद्यताः उद्यम् pos=va,g=m,c=1,n=p,f=part
देवस्य देव pos=n,g=m,c=6,n=s
अनुचराः अनुचर pos=a,g=m,c=1,n=p
तत्र तत्र pos=i
तस्थिरे स्था pos=v,p=3,n=p,l=lit
pos=i
अनल अनल pos=n,comp=y
उपमाः उपम pos=a,g=m,c=1,n=p