Original

भूतानि च महाराज नानारूपधराण्यथ ।राक्षसाश्च महारौद्राः पिशाचाश्च महाबलाः ॥ १३ ॥

Segmented

भूतानि च महा-राज नाना रूप-धरानि अथ राक्षसाः च महा-रौद्राः पिशाचाः च महा-बलाः

Analysis

Word Lemma Parse
भूतानि भूत pos=n,g=n,c=1,n=p
pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
नाना नाना pos=i
रूप रूप pos=n,comp=y
धरानि धर pos=a,g=n,c=1,n=p
अथ अथ pos=i
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
रौद्राः रौद्र pos=a,g=m,c=1,n=p
पिशाचाः पिशाच pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p