Original

ववौ शिवः सुखो वायुर्नानागन्धवहः शुचिः ।सर्वर्तुकुसुमोपेताः पुष्पवन्तो महाद्रुमाः ॥ ११ ॥

Segmented

ववौ शिवः सुखो वायुः नाना गन्ध-वहः शुचिः सर्व-ऋतु-कुसुम-उपेताः पुष्पवन्तो महा-द्रुमाः

Analysis

Word Lemma Parse
ववौ वा pos=v,p=3,n=s,l=lit
शिवः शिव pos=a,g=m,c=1,n=s
सुखो सुख pos=a,g=m,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
नाना नाना pos=i
गन्ध गन्ध pos=n,comp=y
वहः वह pos=a,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
ऋतु ऋतु pos=n,comp=y
कुसुम कुसुम pos=n,comp=y
उपेताः उपे pos=va,g=m,c=1,n=p,f=part
पुष्पवन्तो पुष्पवत् pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
द्रुमाः द्रुम pos=n,g=m,c=1,n=p