Original

वृत्रं तु हत्वा भगवान्दानवारिर्महायशाः ।वज्रेण विष्णुयुक्तेन दिवमेव समाविशत् ॥ ९ ॥

Segmented

वृत्रम् तु हत्वा भगवान् दानवारिः महा-यशाः वज्रेण विष्णु-युक्तेन दिवम् एव समाविशत्

Analysis

Word Lemma Parse
वृत्रम् वृत्र pos=n,g=m,c=2,n=s
तु तु pos=i
हत्वा हन् pos=vi
भगवान् भगवत् pos=a,g=m,c=1,n=s
दानवारिः दानवारि pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
वज्रेण वज्र pos=n,g=m,c=3,n=s
विष्णु विष्णु pos=n,comp=y
युक्तेन युज् pos=va,g=m,c=3,n=s,f=part
दिवम् दिव् pos=n,g=,c=2,n=s
एव एव pos=i
समाविशत् समाविश् pos=v,p=3,n=s,l=lan