Original

ततो नादः समभवत्पुनरेव समन्ततः ।वृत्रं विनिहतं दृष्ट्वा देवानां भरतर्षभ ॥ ८ ॥

Segmented

ततो नादः समभवत् पुनः एव समन्ततः वृत्रम् विनिहतम् दृष्ट्वा देवानाम् भरत-ऋषभ

Analysis

Word Lemma Parse
ततो ततस् pos=i
नादः नाद pos=n,g=m,c=1,n=s
समभवत् सम्भू pos=v,p=3,n=s,l=lan
पुनः पुनर् pos=i
एव एव pos=i
समन्ततः समन्ततः pos=i
वृत्रम् वृत्र pos=n,g=m,c=2,n=s
विनिहतम् विनिहन् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
देवानाम् देव pos=n,g=m,c=6,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s