Original

स वज्रः सुमहातेजाः कालाग्निसदृशोपमः ।क्षिप्रमेव महाकायं वृत्रं दैत्यमपातयत् ॥ ७ ॥

Segmented

स वज्रः सु महा-तेजाः कालाग्नि-सदृश-उपमः क्षिप्रम् एव महा-कायम् वृत्रम् दैत्यम् अपातयत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वज्रः वज्र pos=n,g=m,c=1,n=s
सु सु pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
कालाग्नि कालाग्नि pos=n,comp=y
सदृश सदृश pos=a,comp=y
उपमः उपम pos=a,g=m,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
एव एव pos=i
महा महत् pos=a,comp=y
कायम् काय pos=n,g=m,c=2,n=s
वृत्रम् वृत्र pos=n,g=m,c=2,n=s
दैत्यम् दैत्य pos=n,g=m,c=2,n=s
अपातयत् पातय् pos=v,p=3,n=s,l=lan