Original

इत्येतद्वृत्रमाश्रित्य शक्रस्यात्यद्भुतं महत् ।कथितं कर्म ते तात किं भूयः श्रोतुमिच्छसि ॥ ६३ ॥

Segmented

इति एतत् वृत्रम् आश्रित्य शक्रस्य अति अद्भुतम् महत् कथितम् कर्म ते तात किम् भूयः श्रोतुम् इच्छसि

Analysis

Word Lemma Parse
इति इति pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
वृत्रम् वृत्र pos=n,g=m,c=2,n=s
आश्रित्य आश्रि pos=vi
शक्रस्य शक्र pos=n,g=m,c=6,n=s
अति अति pos=i
अद्भुतम् अद्भुत pos=a,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
तात तात pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
भूयः भूयस् pos=i
श्रोतुम् श्रु pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat